Declension table of ?svargasthita

Deva

NeuterSingularDualPlural
Nominativesvargasthitam svargasthite svargasthitāni
Vocativesvargasthita svargasthite svargasthitāni
Accusativesvargasthitam svargasthite svargasthitāni
Instrumentalsvargasthitena svargasthitābhyām svargasthitaiḥ
Dativesvargasthitāya svargasthitābhyām svargasthitebhyaḥ
Ablativesvargasthitāt svargasthitābhyām svargasthitebhyaḥ
Genitivesvargasthitasya svargasthitayoḥ svargasthitānām
Locativesvargasthite svargasthitayoḥ svargasthiteṣu

Compound svargasthita -

Adverb -svargasthitam -svargasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria