Declension table of ?svargasthitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svargasthitam | svargasthite | svargasthitāni |
Vocative | svargasthita | svargasthite | svargasthitāni |
Accusative | svargasthitam | svargasthite | svargasthitāni |
Instrumental | svargasthitena | svargasthitābhyām | svargasthitaiḥ |
Dative | svargasthitāya | svargasthitābhyām | svargasthitebhyaḥ |
Ablative | svargasthitāt | svargasthitābhyām | svargasthitebhyaḥ |
Genitive | svargasthitasya | svargasthitayoḥ | svargasthitānām |
Locative | svargasthite | svargasthitayoḥ | svargasthiteṣu |