Declension table of ?svargastha

Deva

NeuterSingularDualPlural
Nominativesvargastham svargasthe svargasthāni
Vocativesvargastha svargasthe svargasthāni
Accusativesvargastham svargasthe svargasthāni
Instrumentalsvargasthena svargasthābhyām svargasthaiḥ
Dativesvargasthāya svargasthābhyām svargasthebhyaḥ
Ablativesvargasthāt svargasthābhyām svargasthebhyaḥ
Genitivesvargasthasya svargasthayoḥ svargasthānām
Locativesvargasthe svargasthayoḥ svargastheṣu

Compound svargastha -

Adverb -svargastham -svargasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria