Declension table of ?svargasādhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svargasādhanam | svargasādhane | svargasādhanāni |
Vocative | svargasādhana | svargasādhane | svargasādhanāni |
Accusative | svargasādhanam | svargasādhane | svargasādhanāni |
Instrumental | svargasādhanena | svargasādhanābhyām | svargasādhanaiḥ |
Dative | svargasādhanāya | svargasādhanābhyām | svargasādhanebhyaḥ |
Ablative | svargasādhanāt | svargasādhanābhyām | svargasādhanebhyaḥ |
Genitive | svargasādhanasya | svargasādhanayoḥ | svargasādhanānām |
Locative | svargasādhane | svargasādhanayoḥ | svargasādhaneṣu |