Declension table of ?svargamana

Deva

NeuterSingularDualPlural
Nominativesvargamanam svargamane svargamanāni
Vocativesvargamana svargamane svargamanāni
Accusativesvargamanam svargamane svargamanāni
Instrumentalsvargamanena svargamanābhyām svargamanaiḥ
Dativesvargamanāya svargamanābhyām svargamanebhyaḥ
Ablativesvargamanāt svargamanābhyām svargamanebhyaḥ
Genitivesvargamanasya svargamanayoḥ svargamanānām
Locativesvargamane svargamanayoḥ svargamaneṣu

Compound svargamana -

Adverb -svargamanam -svargamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria