Declension table of ?svargagamana

Deva

NeuterSingularDualPlural
Nominativesvargagamanam svargagamane svargagamanāni
Vocativesvargagamana svargagamane svargagamanāni
Accusativesvargagamanam svargagamane svargagamanāni
Instrumentalsvargagamanena svargagamanābhyām svargagamanaiḥ
Dativesvargagamanāya svargagamanābhyām svargagamanebhyaḥ
Ablativesvargagamanāt svargagamanābhyām svargagamanebhyaḥ
Genitivesvargagamanasya svargagamanayoḥ svargagamanānām
Locativesvargagamane svargagamanayoḥ svargagamaneṣu

Compound svargagamana -

Adverb -svargagamanam -svargagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria