Declension table of ?svardhāmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svardhāma | svardhāmnī | svardhāmāni |
Vocative | svardhāman svardhāma | svardhāmnī | svardhāmāni |
Accusative | svardhāma | svardhāmnī | svardhāmāni |
Instrumental | svardhāmnā | svardhāmabhyām | svardhāmabhiḥ |
Dative | svardhāmne | svardhāmabhyām | svardhāmabhyaḥ |
Ablative | svardhāmnaḥ | svardhāmabhyām | svardhāmabhyaḥ |
Genitive | svardhāmnaḥ | svardhāmnoḥ | svardhāmnām |
Locative | svardhāmni svardhāmani | svardhāmnoḥ | svardhāmasu |