Declension table of ?svarcakṣasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarcakṣaḥ | svarcakṣasī | svarcakṣāṃsi |
Vocative | svarcakṣaḥ | svarcakṣasī | svarcakṣāṃsi |
Accusative | svarcakṣaḥ | svarcakṣasī | svarcakṣāṃsi |
Instrumental | svarcakṣasā | svarcakṣobhyām | svarcakṣobhiḥ |
Dative | svarcakṣase | svarcakṣobhyām | svarcakṣobhyaḥ |
Ablative | svarcakṣasaḥ | svarcakṣobhyām | svarcakṣobhyaḥ |
Genitive | svarcakṣasaḥ | svarcakṣasoḥ | svarcakṣasām |
Locative | svarcakṣasi | svarcakṣasoḥ | svarcakṣaḥsu |