Declension table of ?svarbhānavīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarbhānavīyam | svarbhānavīye | svarbhānavīyāni |
Vocative | svarbhānavīya | svarbhānavīye | svarbhānavīyāni |
Accusative | svarbhānavīyam | svarbhānavīye | svarbhānavīyāni |
Instrumental | svarbhānavīyena | svarbhānavīyābhyām | svarbhānavīyaiḥ |
Dative | svarbhānavīyāya | svarbhānavīyābhyām | svarbhānavīyebhyaḥ |
Ablative | svarbhānavīyāt | svarbhānavīyābhyām | svarbhānavīyebhyaḥ |
Genitive | svarbhānavīyasya | svarbhānavīyayoḥ | svarbhānavīyānām |
Locative | svarbhānavīye | svarbhānavīyayoḥ | svarbhānavīyeṣu |