Declension table of ?svarṇidhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarṇidhanam | svarṇidhane | svarṇidhanāni |
Vocative | svarṇidhana | svarṇidhane | svarṇidhanāni |
Accusative | svarṇidhanam | svarṇidhane | svarṇidhanāni |
Instrumental | svarṇidhanena | svarṇidhanābhyām | svarṇidhanaiḥ |
Dative | svarṇidhanāya | svarṇidhanābhyām | svarṇidhanebhyaḥ |
Ablative | svarṇidhanāt | svarṇidhanābhyām | svarṇidhanebhyaḥ |
Genitive | svarṇidhanasya | svarṇidhanayoḥ | svarṇidhanānām |
Locative | svarṇidhane | svarṇidhanayoḥ | svarṇidhaneṣu |