Declension table of ?svarṇidhana

Deva

NeuterSingularDualPlural
Nominativesvarṇidhanam svarṇidhane svarṇidhanāni
Vocativesvarṇidhana svarṇidhane svarṇidhanāni
Accusativesvarṇidhanam svarṇidhane svarṇidhanāni
Instrumentalsvarṇidhanena svarṇidhanābhyām svarṇidhanaiḥ
Dativesvarṇidhanāya svarṇidhanābhyām svarṇidhanebhyaḥ
Ablativesvarṇidhanāt svarṇidhanābhyām svarṇidhanebhyaḥ
Genitivesvarṇidhanasya svarṇidhanayoḥ svarṇidhanānām
Locativesvarṇidhane svarṇidhanayoḥ svarṇidhaneṣu

Compound svarṇidhana -

Adverb -svarṇidhanam -svarṇidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria