Declension table of ?svarṇaśṛṅgaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarṇaśṛṅgam | svarṇaśṛṅge | svarṇaśṛṅgāṇi |
Vocative | svarṇaśṛṅga | svarṇaśṛṅge | svarṇaśṛṅgāṇi |
Accusative | svarṇaśṛṅgam | svarṇaśṛṅge | svarṇaśṛṅgāṇi |
Instrumental | svarṇaśṛṅgeṇa | svarṇaśṛṅgābhyām | svarṇaśṛṅgaiḥ |
Dative | svarṇaśṛṅgāya | svarṇaśṛṅgābhyām | svarṇaśṛṅgebhyaḥ |
Ablative | svarṇaśṛṅgāt | svarṇaśṛṅgābhyām | svarṇaśṛṅgebhyaḥ |
Genitive | svarṇaśṛṅgasya | svarṇaśṛṅgayoḥ | svarṇaśṛṅgāṇām |
Locative | svarṇaśṛṅge | svarṇaśṛṅgayoḥ | svarṇaśṛṅgeṣu |