Declension table of ?svarṇaśṛṅga

Deva

NeuterSingularDualPlural
Nominativesvarṇaśṛṅgam svarṇaśṛṅge svarṇaśṛṅgāṇi
Vocativesvarṇaśṛṅga svarṇaśṛṅge svarṇaśṛṅgāṇi
Accusativesvarṇaśṛṅgam svarṇaśṛṅge svarṇaśṛṅgāṇi
Instrumentalsvarṇaśṛṅgeṇa svarṇaśṛṅgābhyām svarṇaśṛṅgaiḥ
Dativesvarṇaśṛṅgāya svarṇaśṛṅgābhyām svarṇaśṛṅgebhyaḥ
Ablativesvarṇaśṛṅgāt svarṇaśṛṅgābhyām svarṇaśṛṅgebhyaḥ
Genitivesvarṇaśṛṅgasya svarṇaśṛṅgayoḥ svarṇaśṛṅgāṇām
Locativesvarṇaśṛṅge svarṇaśṛṅgayoḥ svarṇaśṛṅgeṣu

Compound svarṇaśṛṅga -

Adverb -svarṇaśṛṅgam -svarṇaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria