Declension table of ?svarṇatantraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarṇatantram | svarṇatantre | svarṇatantrāṇi |
Vocative | svarṇatantra | svarṇatantre | svarṇatantrāṇi |
Accusative | svarṇatantram | svarṇatantre | svarṇatantrāṇi |
Instrumental | svarṇatantreṇa | svarṇatantrābhyām | svarṇatantraiḥ |
Dative | svarṇatantrāya | svarṇatantrābhyām | svarṇatantrebhyaḥ |
Ablative | svarṇatantrāt | svarṇatantrābhyām | svarṇatantrebhyaḥ |
Genitive | svarṇatantrasya | svarṇatantrayoḥ | svarṇatantrāṇām |
Locative | svarṇatantre | svarṇatantrayoḥ | svarṇatantreṣu |