Declension table of ?svarṇanibhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarṇanibham | svarṇanibhe | svarṇanibhāni |
Vocative | svarṇanibha | svarṇanibhe | svarṇanibhāni |
Accusative | svarṇanibham | svarṇanibhe | svarṇanibhāni |
Instrumental | svarṇanibhena | svarṇanibhābhyām | svarṇanibhaiḥ |
Dative | svarṇanibhāya | svarṇanibhābhyām | svarṇanibhebhyaḥ |
Ablative | svarṇanibhāt | svarṇanibhābhyām | svarṇanibhebhyaḥ |
Genitive | svarṇanibhasya | svarṇanibhayoḥ | svarṇanibhānām |
Locative | svarṇanibhe | svarṇanibhayoḥ | svarṇanibheṣu |