Declension table of ?svarṇamākṣikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarṇamākṣikam | svarṇamākṣike | svarṇamākṣikāṇi |
Vocative | svarṇamākṣika | svarṇamākṣike | svarṇamākṣikāṇi |
Accusative | svarṇamākṣikam | svarṇamākṣike | svarṇamākṣikāṇi |
Instrumental | svarṇamākṣikeṇa | svarṇamākṣikābhyām | svarṇamākṣikaiḥ |
Dative | svarṇamākṣikāya | svarṇamākṣikābhyām | svarṇamākṣikebhyaḥ |
Ablative | svarṇamākṣikāt | svarṇamākṣikābhyām | svarṇamākṣikebhyaḥ |
Genitive | svarṇamākṣikasya | svarṇamākṣikayoḥ | svarṇamākṣikāṇām |
Locative | svarṇamākṣike | svarṇamākṣikayoḥ | svarṇamākṣikeṣu |