Declension table of ?svarṇaja

Deva

NeuterSingularDualPlural
Nominativesvarṇajam svarṇaje svarṇajāni
Vocativesvarṇaja svarṇaje svarṇajāni
Accusativesvarṇajam svarṇaje svarṇajāni
Instrumentalsvarṇajena svarṇajābhyām svarṇajaiḥ
Dativesvarṇajāya svarṇajābhyām svarṇajebhyaḥ
Ablativesvarṇajāt svarṇajābhyām svarṇajebhyaḥ
Genitivesvarṇajasya svarṇajayoḥ svarṇajānām
Locativesvarṇaje svarṇajayoḥ svarṇajeṣu

Compound svarṇaja -

Adverb -svarṇajam -svarṇajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria