Declension table of ?svarṇagaurīvrataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarṇagaurīvratam | svarṇagaurīvrate | svarṇagaurīvratāni |
Vocative | svarṇagaurīvrata | svarṇagaurīvrate | svarṇagaurīvratāni |
Accusative | svarṇagaurīvratam | svarṇagaurīvrate | svarṇagaurīvratāni |
Instrumental | svarṇagaurīvratena | svarṇagaurīvratābhyām | svarṇagaurīvrataiḥ |
Dative | svarṇagaurīvratāya | svarṇagaurīvratābhyām | svarṇagaurīvratebhyaḥ |
Ablative | svarṇagaurīvratāt | svarṇagaurīvratābhyām | svarṇagaurīvratebhyaḥ |
Genitive | svarṇagaurīvratasya | svarṇagaurīvratayoḥ | svarṇagaurīvratānām |
Locative | svarṇagaurīvrate | svarṇagaurīvratayoḥ | svarṇagaurīvrateṣu |