Declension table of ?svarṇagairika

Deva

NeuterSingularDualPlural
Nominativesvarṇagairikam svarṇagairike svarṇagairikāṇi
Vocativesvarṇagairika svarṇagairike svarṇagairikāṇi
Accusativesvarṇagairikam svarṇagairike svarṇagairikāṇi
Instrumentalsvarṇagairikeṇa svarṇagairikābhyām svarṇagairikaiḥ
Dativesvarṇagairikāya svarṇagairikābhyām svarṇagairikebhyaḥ
Ablativesvarṇagairikāt svarṇagairikābhyām svarṇagairikebhyaḥ
Genitivesvarṇagairikasya svarṇagairikayoḥ svarṇagairikāṇām
Locativesvarṇagairike svarṇagairikayoḥ svarṇagairikeṣu

Compound svarṇagairika -

Adverb -svarṇagairikam -svarṇagairikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria