Declension table of ?svarṇagairikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarṇagairikam | svarṇagairike | svarṇagairikāṇi |
Vocative | svarṇagairika | svarṇagairike | svarṇagairikāṇi |
Accusative | svarṇagairikam | svarṇagairike | svarṇagairikāṇi |
Instrumental | svarṇagairikeṇa | svarṇagairikābhyām | svarṇagairikaiḥ |
Dative | svarṇagairikāya | svarṇagairikābhyām | svarṇagairikebhyaḥ |
Ablative | svarṇagairikāt | svarṇagairikābhyām | svarṇagairikebhyaḥ |
Genitive | svarṇagairikasya | svarṇagairikayoḥ | svarṇagairikāṇām |
Locative | svarṇagairike | svarṇagairikayoḥ | svarṇagairikeṣu |