Declension table of ?svarṇabhūṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarṇabhūṣaṇam | svarṇabhūṣaṇe | svarṇabhūṣaṇāni |
Vocative | svarṇabhūṣaṇa | svarṇabhūṣaṇe | svarṇabhūṣaṇāni |
Accusative | svarṇabhūṣaṇam | svarṇabhūṣaṇe | svarṇabhūṣaṇāni |
Instrumental | svarṇabhūṣaṇena | svarṇabhūṣaṇābhyām | svarṇabhūṣaṇaiḥ |
Dative | svarṇabhūṣaṇāya | svarṇabhūṣaṇābhyām | svarṇabhūṣaṇebhyaḥ |
Ablative | svarṇabhūṣaṇāt | svarṇabhūṣaṇābhyām | svarṇabhūṣaṇebhyaḥ |
Genitive | svarṇabhūṣaṇasya | svarṇabhūṣaṇayoḥ | svarṇabhūṣaṇānām |
Locative | svarṇabhūṣaṇe | svarṇabhūṣaṇayoḥ | svarṇabhūṣaṇeṣu |