Declension table of ?svapnābhikaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svapnābhikaraṇam | svapnābhikaraṇe | svapnābhikaraṇāni |
Vocative | svapnābhikaraṇa | svapnābhikaraṇe | svapnābhikaraṇāni |
Accusative | svapnābhikaraṇam | svapnābhikaraṇe | svapnābhikaraṇāni |
Instrumental | svapnābhikaraṇena | svapnābhikaraṇābhyām | svapnābhikaraṇaiḥ |
Dative | svapnābhikaraṇāya | svapnābhikaraṇābhyām | svapnābhikaraṇebhyaḥ |
Ablative | svapnābhikaraṇāt | svapnābhikaraṇābhyām | svapnābhikaraṇebhyaḥ |
Genitive | svapnābhikaraṇasya | svapnābhikaraṇayoḥ | svapnābhikaraṇānām |
Locative | svapnābhikaraṇe | svapnābhikaraṇayoḥ | svapnābhikaraṇeṣu |