Declension table of ?svapnābhikaraṇa

Deva

NeuterSingularDualPlural
Nominativesvapnābhikaraṇam svapnābhikaraṇe svapnābhikaraṇāni
Vocativesvapnābhikaraṇa svapnābhikaraṇe svapnābhikaraṇāni
Accusativesvapnābhikaraṇam svapnābhikaraṇe svapnābhikaraṇāni
Instrumentalsvapnābhikaraṇena svapnābhikaraṇābhyām svapnābhikaraṇaiḥ
Dativesvapnābhikaraṇāya svapnābhikaraṇābhyām svapnābhikaraṇebhyaḥ
Ablativesvapnābhikaraṇāt svapnābhikaraṇābhyām svapnābhikaraṇebhyaḥ
Genitivesvapnābhikaraṇasya svapnābhikaraṇayoḥ svapnābhikaraṇānām
Locativesvapnābhikaraṇe svapnābhikaraṇayoḥ svapnābhikaraṇeṣu

Compound svapnābhikaraṇa -

Adverb -svapnābhikaraṇam -svapnābhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria