Declension table of ?svalpavayasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svalpavayaḥ | svalpavayasī | svalpavayāṃsi |
Vocative | svalpavayaḥ | svalpavayasī | svalpavayāṃsi |
Accusative | svalpavayaḥ | svalpavayasī | svalpavayāṃsi |
Instrumental | svalpavayasā | svalpavayobhyām | svalpavayobhiḥ |
Dative | svalpavayase | svalpavayobhyām | svalpavayobhyaḥ |
Ablative | svalpavayasaḥ | svalpavayobhyām | svalpavayobhyaḥ |
Genitive | svalpavayasaḥ | svalpavayasoḥ | svalpavayasām |
Locative | svalpavayasi | svalpavayasoḥ | svalpavayaḥsu |