Declension table of ?svalakṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svalakṣitam | svalakṣite | svalakṣitāni |
Vocative | svalakṣita | svalakṣite | svalakṣitāni |
Accusative | svalakṣitam | svalakṣite | svalakṣitāni |
Instrumental | svalakṣitena | svalakṣitābhyām | svalakṣitaiḥ |
Dative | svalakṣitāya | svalakṣitābhyām | svalakṣitebhyaḥ |
Ablative | svalakṣitāt | svalakṣitābhyām | svalakṣitebhyaḥ |
Genitive | svalakṣitasya | svalakṣitayoḥ | svalakṣitānām |
Locative | svalakṣite | svalakṣitayoḥ | svalakṣiteṣu |