Declension table of ?svadhāvin

Deva

NeuterSingularDualPlural
Nominativesvadhāvi svadhāvinī svadhāvīni
Vocativesvadhāvin svadhāvi svadhāvinī svadhāvīni
Accusativesvadhāvi svadhāvinī svadhāvīni
Instrumentalsvadhāvinā svadhāvibhyām svadhāvibhiḥ
Dativesvadhāvine svadhāvibhyām svadhāvibhyaḥ
Ablativesvadhāvinaḥ svadhāvibhyām svadhāvibhyaḥ
Genitivesvadhāvinaḥ svadhāvinoḥ svadhāvinām
Locativesvadhāvini svadhāvinoḥ svadhāviṣu

Compound svadhāvi -

Adverb -svadhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria