Declension table of ?svabhyastaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svabhyastam | svabhyaste | svabhyastāni |
Vocative | svabhyasta | svabhyaste | svabhyastāni |
Accusative | svabhyastam | svabhyaste | svabhyastāni |
Instrumental | svabhyastena | svabhyastābhyām | svabhyastaiḥ |
Dative | svabhyastāya | svabhyastābhyām | svabhyastebhyaḥ |
Ablative | svabhyastāt | svabhyastābhyām | svabhyastebhyaḥ |
Genitive | svabhyastasya | svabhyastayoḥ | svabhyastānām |
Locative | svabhyaste | svabhyastayoḥ | svabhyasteṣu |