Declension table of ?svabhīśuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svabhīśu | svabhīśunī | svabhīśūni |
Vocative | svabhīśu | svabhīśunī | svabhīśūni |
Accusative | svabhīśu | svabhīśunī | svabhīśūni |
Instrumental | svabhīśunā | svabhīśubhyām | svabhīśubhiḥ |
Dative | svabhīśune | svabhīśubhyām | svabhīśubhyaḥ |
Ablative | svabhīśunaḥ | svabhīśubhyām | svabhīśubhyaḥ |
Genitive | svabhīśunaḥ | svabhīśunoḥ | svabhīśūnām |
Locative | svabhīśuni | svabhīśunoḥ | svabhīśuṣu |