Declension table of ?svabhīśu

Deva

NeuterSingularDualPlural
Nominativesvabhīśu svabhīśunī svabhīśūni
Vocativesvabhīśu svabhīśunī svabhīśūni
Accusativesvabhīśu svabhīśunī svabhīśūni
Instrumentalsvabhīśunā svabhīśubhyām svabhīśubhiḥ
Dativesvabhīśune svabhīśubhyām svabhīśubhyaḥ
Ablativesvabhīśunaḥ svabhīśubhyām svabhīśubhyaḥ
Genitivesvabhīśunaḥ svabhīśunoḥ svabhīśūnām
Locativesvabhīśuni svabhīśunoḥ svabhīśuṣu

Compound svabhīśu -

Adverb -svabhīśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria