Declension table of ?svāsastha

Deva

NeuterSingularDualPlural
Nominativesvāsastham svāsasthe svāsasthāni
Vocativesvāsastha svāsasthe svāsasthāni
Accusativesvāsastham svāsasthe svāsasthāni
Instrumentalsvāsasthena svāsasthābhyām svāsasthaiḥ
Dativesvāsasthāya svāsasthābhyām svāsasthebhyaḥ
Ablativesvāsasthāt svāsasthābhyām svāsasthebhyaḥ
Genitivesvāsasthasya svāsasthayoḥ svāsasthānām
Locativesvāsasthe svāsasthayoḥ svāsastheṣu

Compound svāsastha -

Adverb -svāsastham -svāsasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria