Declension table of ?svārājyakāma

Deva

NeuterSingularDualPlural
Nominativesvārājyakāmam svārājyakāme svārājyakāmāni
Vocativesvārājyakāma svārājyakāme svārājyakāmāni
Accusativesvārājyakāmam svārājyakāme svārājyakāmāni
Instrumentalsvārājyakāmena svārājyakāmābhyām svārājyakāmaiḥ
Dativesvārājyakāmāya svārājyakāmābhyām svārājyakāmebhyaḥ
Ablativesvārājyakāmāt svārājyakāmābhyām svārājyakāmebhyaḥ
Genitivesvārājyakāmasya svārājyakāmayoḥ svārājyakāmānām
Locativesvārājyakāme svārājyakāmayoḥ svārājyakāmeṣu

Compound svārājyakāma -

Adverb -svārājyakāmam -svārājyakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria