Declension table of ?svārājyakāmaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svārājyakāmam | svārājyakāme | svārājyakāmāni |
Vocative | svārājyakāma | svārājyakāme | svārājyakāmāni |
Accusative | svārājyakāmam | svārājyakāme | svārājyakāmāni |
Instrumental | svārājyakāmena | svārājyakāmābhyām | svārājyakāmaiḥ |
Dative | svārājyakāmāya | svārājyakāmābhyām | svārājyakāmebhyaḥ |
Ablative | svārājyakāmāt | svārājyakāmābhyām | svārājyakāmebhyaḥ |
Genitive | svārājyakāmasya | svārājyakāmayoḥ | svārājyakāmānām |
Locative | svārājyakāme | svārājyakāmayoḥ | svārājyakāmeṣu |