Declension table of ?svāpavyasanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svāpavyasanam | svāpavyasane | svāpavyasanāni |
Vocative | svāpavyasana | svāpavyasane | svāpavyasanāni |
Accusative | svāpavyasanam | svāpavyasane | svāpavyasanāni |
Instrumental | svāpavyasanena | svāpavyasanābhyām | svāpavyasanaiḥ |
Dative | svāpavyasanāya | svāpavyasanābhyām | svāpavyasanebhyaḥ |
Ablative | svāpavyasanāt | svāpavyasanābhyām | svāpavyasanebhyaḥ |
Genitive | svāpavyasanasya | svāpavyasanayoḥ | svāpavyasanānām |
Locative | svāpavyasane | svāpavyasanayoḥ | svāpavyasaneṣu |