Declension table of ?svāpana

Deva

NeuterSingularDualPlural
Nominativesvāpanam svāpane svāpanāni
Vocativesvāpana svāpane svāpanāni
Accusativesvāpanam svāpane svāpanāni
Instrumentalsvāpanena svāpanābhyām svāpanaiḥ
Dativesvāpanāya svāpanābhyām svāpanebhyaḥ
Ablativesvāpanāt svāpanābhyām svāpanebhyaḥ
Genitivesvāpanasya svāpanayoḥ svāpanānām
Locativesvāpane svāpanayoḥ svāpaneṣu

Compound svāpana -

Adverb -svāpanam -svāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria