Declension table of ?svānubhūtivākyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svānubhūtivākyam | svānubhūtivākye | svānubhūtivākyāni |
Vocative | svānubhūtivākya | svānubhūtivākye | svānubhūtivākyāni |
Accusative | svānubhūtivākyam | svānubhūtivākye | svānubhūtivākyāni |
Instrumental | svānubhūtivākyena | svānubhūtivākyābhyām | svānubhūtivākyaiḥ |
Dative | svānubhūtivākyāya | svānubhūtivākyābhyām | svānubhūtivākyebhyaḥ |
Ablative | svānubhūtivākyāt | svānubhūtivākyābhyām | svānubhūtivākyebhyaḥ |
Genitive | svānubhūtivākyasya | svānubhūtivākyayoḥ | svānubhūtivākyānām |
Locative | svānubhūtivākye | svānubhūtivākyayoḥ | svānubhūtivākyeṣu |