Declension table of ?svāminyaṣṭakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svāminyaṣṭakam | svāminyaṣṭake | svāminyaṣṭakāni |
Vocative | svāminyaṣṭaka | svāminyaṣṭake | svāminyaṣṭakāni |
Accusative | svāminyaṣṭakam | svāminyaṣṭake | svāminyaṣṭakāni |
Instrumental | svāminyaṣṭakena | svāminyaṣṭakābhyām | svāminyaṣṭakaiḥ |
Dative | svāminyaṣṭakāya | svāminyaṣṭakābhyām | svāminyaṣṭakebhyaḥ |
Ablative | svāminyaṣṭakāt | svāminyaṣṭakābhyām | svāminyaṣṭakebhyaḥ |
Genitive | svāminyaṣṭakasya | svāminyaṣṭakayoḥ | svāminyaṣṭakānām |
Locative | svāminyaṣṭake | svāminyaṣṭakayoḥ | svāminyaṣṭakeṣu |