Declension table of ?svāmimūlaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svāmimūlam | svāmimūle | svāmimūlāni |
Vocative | svāmimūla | svāmimūle | svāmimūlāni |
Accusative | svāmimūlam | svāmimūle | svāmimūlāni |
Instrumental | svāmimūlena | svāmimūlābhyām | svāmimūlaiḥ |
Dative | svāmimūlāya | svāmimūlābhyām | svāmimūlebhyaḥ |
Ablative | svāmimūlāt | svāmimūlābhyām | svāmimūlebhyaḥ |
Genitive | svāmimūlasya | svāmimūlayoḥ | svāmimūlānām |
Locative | svāmimūle | svāmimūlayoḥ | svāmimūleṣu |