Declension table of ?svāmikāryārthin

Deva

NeuterSingularDualPlural
Nominativesvāmikāryārthi svāmikāryārthinī svāmikāryārthīni
Vocativesvāmikāryārthin svāmikāryārthi svāmikāryārthinī svāmikāryārthīni
Accusativesvāmikāryārthi svāmikāryārthinī svāmikāryārthīni
Instrumentalsvāmikāryārthinā svāmikāryārthibhyām svāmikāryārthibhiḥ
Dativesvāmikāryārthine svāmikāryārthibhyām svāmikāryārthibhyaḥ
Ablativesvāmikāryārthinaḥ svāmikāryārthibhyām svāmikāryārthibhyaḥ
Genitivesvāmikāryārthinaḥ svāmikāryārthinoḥ svāmikāryārthinām
Locativesvāmikāryārthini svāmikāryārthinoḥ svāmikāryārthiṣu

Compound svāmikāryārthi -

Adverb -svāmikāryārthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria