Declension table of ?svājīva

Deva

NeuterSingularDualPlural
Nominativesvājīvam svājīve svājīvāni
Vocativesvājīva svājīve svājīvāni
Accusativesvājīvam svājīve svājīvāni
Instrumentalsvājīvena svājīvābhyām svājīvaiḥ
Dativesvājīvāya svājīvābhyām svājīvebhyaḥ
Ablativesvājīvāt svājīvābhyām svājīvebhyaḥ
Genitivesvājīvasya svājīvayoḥ svājīvānām
Locativesvājīve svājīvayoḥ svājīveṣu

Compound svājīva -

Adverb -svājīvam -svājīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria