Declension table of ?svāhvāna

Deva

NeuterSingularDualPlural
Nominativesvāhvānam svāhvāne svāhvānāni
Vocativesvāhvāna svāhvāne svāhvānāni
Accusativesvāhvānam svāhvāne svāhvānāni
Instrumentalsvāhvānena svāhvānābhyām svāhvānaiḥ
Dativesvāhvānāya svāhvānābhyām svāhvānebhyaḥ
Ablativesvāhvānāt svāhvānābhyām svāhvānebhyaḥ
Genitivesvāhvānasya svāhvānayoḥ svāhvānānām
Locativesvāhvāne svāhvānayoḥ svāhvāneṣu

Compound svāhvāna -

Adverb -svāhvānam -svāhvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria