Declension table of ?svāhvānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svāhvānam | svāhvāne | svāhvānāni |
Vocative | svāhvāna | svāhvāne | svāhvānāni |
Accusative | svāhvānam | svāhvāne | svāhvānāni |
Instrumental | svāhvānena | svāhvānābhyām | svāhvānaiḥ |
Dative | svāhvānāya | svāhvānābhyām | svāhvānebhyaḥ |
Ablative | svāhvānāt | svāhvānābhyām | svāhvānebhyaḥ |
Genitive | svāhvānasya | svāhvānayoḥ | svāhvānānām |
Locative | svāhvāne | svāhvānayoḥ | svāhvāneṣu |