Declension table of ?svāhāvanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svāhāvanam | svāhāvane | svāhāvanāni |
Vocative | svāhāvana | svāhāvane | svāhāvanāni |
Accusative | svāhāvanam | svāhāvane | svāhāvanāni |
Instrumental | svāhāvanena | svāhāvanābhyām | svāhāvanaiḥ |
Dative | svāhāvanāya | svāhāvanābhyām | svāhāvanebhyaḥ |
Ablative | svāhāvanāt | svāhāvanābhyām | svāhāvanebhyaḥ |
Genitive | svāhāvanasya | svāhāvanayoḥ | svāhāvanānām |
Locative | svāhāvane | svāhāvanayoḥ | svāhāvaneṣu |