Declension table of ?svāhāvana

Deva

NeuterSingularDualPlural
Nominativesvāhāvanam svāhāvane svāhāvanāni
Vocativesvāhāvana svāhāvane svāhāvanāni
Accusativesvāhāvanam svāhāvane svāhāvanāni
Instrumentalsvāhāvanena svāhāvanābhyām svāhāvanaiḥ
Dativesvāhāvanāya svāhāvanābhyām svāhāvanebhyaḥ
Ablativesvāhāvanāt svāhāvanābhyām svāhāvanebhyaḥ
Genitivesvāhāvanasya svāhāvanayoḥ svāhāvanānām
Locativesvāhāvane svāhāvanayoḥ svāhāvaneṣu

Compound svāhāvana -

Adverb -svāhāvanam -svāhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria