Declension table of ?svābhāsaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svābhāsam | svābhāse | svābhāsāni |
Vocative | svābhāsa | svābhāse | svābhāsāni |
Accusative | svābhāsam | svābhāse | svābhāsāni |
Instrumental | svābhāsena | svābhāsābhyām | svābhāsaiḥ |
Dative | svābhāsāya | svābhāsābhyām | svābhāsebhyaḥ |
Ablative | svābhāsāt | svābhāsābhyām | svābhāsebhyaḥ |
Genitive | svābhāsasya | svābhāsayoḥ | svābhāsānām |
Locative | svābhāse | svābhāsayoḥ | svābhāseṣu |