Declension table of ?svaḥpṛṣṭhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svaḥpṛṣṭham | svaḥpṛṣṭhe | svaḥpṛṣṭhāni |
Vocative | svaḥpṛṣṭha | svaḥpṛṣṭhe | svaḥpṛṣṭhāni |
Accusative | svaḥpṛṣṭham | svaḥpṛṣṭhe | svaḥpṛṣṭhāni |
Instrumental | svaḥpṛṣṭhena | svaḥpṛṣṭhābhyām | svaḥpṛṣṭhaiḥ |
Dative | svaḥpṛṣṭhāya | svaḥpṛṣṭhābhyām | svaḥpṛṣṭhebhyaḥ |
Ablative | svaḥpṛṣṭhāt | svaḥpṛṣṭhābhyām | svaḥpṛṣṭhebhyaḥ |
Genitive | svaḥpṛṣṭhasya | svaḥpṛṣṭhayoḥ | svaḥpṛṣṭhānām |
Locative | svaḥpṛṣṭhe | svaḥpṛṣṭhayoḥ | svaḥpṛṣṭheṣu |