Declension table of ?svṛtīkaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svṛtīkam | svṛtīke | svṛtīkāni |
Vocative | svṛtīka | svṛtīke | svṛtīkāni |
Accusative | svṛtīkam | svṛtīke | svṛtīkāni |
Instrumental | svṛtīkena | svṛtīkābhyām | svṛtīkaiḥ |
Dative | svṛtīkāya | svṛtīkābhyām | svṛtīkebhyaḥ |
Ablative | svṛtīkāt | svṛtīkābhyām | svṛtīkebhyaḥ |
Genitive | svṛtīkasya | svṛtīkayoḥ | svṛtīkānām |
Locative | svṛtīke | svṛtīkayoḥ | svṛtīkeṣu |