Declension table of ?suvyasta

Deva

NeuterSingularDualPlural
Nominativesuvyastam suvyaste suvyastāni
Vocativesuvyasta suvyaste suvyastāni
Accusativesuvyastam suvyaste suvyastāni
Instrumentalsuvyastena suvyastābhyām suvyastaiḥ
Dativesuvyastāya suvyastābhyām suvyastebhyaḥ
Ablativesuvyastāt suvyastābhyām suvyastebhyaḥ
Genitivesuvyastasya suvyastayoḥ suvyastānām
Locativesuvyaste suvyastayoḥ suvyasteṣu

Compound suvyasta -

Adverb -suvyastam -suvyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria