Declension table of ?suvispaṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | suvispaṣṭam | suvispaṣṭe | suvispaṣṭāni |
Vocative | suvispaṣṭa | suvispaṣṭe | suvispaṣṭāni |
Accusative | suvispaṣṭam | suvispaṣṭe | suvispaṣṭāni |
Instrumental | suvispaṣṭena | suvispaṣṭābhyām | suvispaṣṭaiḥ |
Dative | suvispaṣṭāya | suvispaṣṭābhyām | suvispaṣṭebhyaḥ |
Ablative | suvispaṣṭāt | suvispaṣṭābhyām | suvispaṣṭebhyaḥ |
Genitive | suvispaṣṭasya | suvispaṣṭayoḥ | suvispaṣṭānām |
Locative | suvispaṣṭe | suvispaṣṭayoḥ | suvispaṣṭeṣu |