Declension table of ?suvispaṣṭa

Deva

NeuterSingularDualPlural
Nominativesuvispaṣṭam suvispaṣṭe suvispaṣṭāni
Vocativesuvispaṣṭa suvispaṣṭe suvispaṣṭāni
Accusativesuvispaṣṭam suvispaṣṭe suvispaṣṭāni
Instrumentalsuvispaṣṭena suvispaṣṭābhyām suvispaṣṭaiḥ
Dativesuvispaṣṭāya suvispaṣṭābhyām suvispaṣṭebhyaḥ
Ablativesuvispaṣṭāt suvispaṣṭābhyām suvispaṣṭebhyaḥ
Genitivesuvispaṣṭasya suvispaṣṭayoḥ suvispaṣṭānām
Locativesuvispaṣṭe suvispaṣṭayoḥ suvispaṣṭeṣu

Compound suvispaṣṭa -

Adverb -suvispaṣṭam -suvispaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria