Declension table of ?suvarūthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | suvarūtham | suvarūthe | suvarūthāni |
Vocative | suvarūtha | suvarūthe | suvarūthāni |
Accusative | suvarūtham | suvarūthe | suvarūthāni |
Instrumental | suvarūthena | suvarūthābhyām | suvarūthaiḥ |
Dative | suvarūthāya | suvarūthābhyām | suvarūthebhyaḥ |
Ablative | suvarūthāt | suvarūthābhyām | suvarūthebhyaḥ |
Genitive | suvarūthasya | suvarūthayoḥ | suvarūthānām |
Locative | suvarūthe | suvarūthayoḥ | suvarūtheṣu |