Declension table of ?sūryotthānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūryotthānam | sūryotthāne | sūryotthānāni |
Vocative | sūryotthāna | sūryotthāne | sūryotthānāni |
Accusative | sūryotthānam | sūryotthāne | sūryotthānāni |
Instrumental | sūryotthānena | sūryotthānābhyām | sūryotthānaiḥ |
Dative | sūryotthānāya | sūryotthānābhyām | sūryotthānebhyaḥ |
Ablative | sūryotthānāt | sūryotthānābhyām | sūryotthānebhyaḥ |
Genitive | sūryotthānasya | sūryotthānayoḥ | sūryotthānānām |
Locative | sūryotthāne | sūryotthānayoḥ | sūryotthāneṣu |