Declension table of ?sūryavikāsinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūryavikāsi | sūryavikāsinī | sūryavikāsīni |
Vocative | sūryavikāsin sūryavikāsi | sūryavikāsinī | sūryavikāsīni |
Accusative | sūryavikāsi | sūryavikāsinī | sūryavikāsīni |
Instrumental | sūryavikāsinā | sūryavikāsibhyām | sūryavikāsibhiḥ |
Dative | sūryavikāsine | sūryavikāsibhyām | sūryavikāsibhyaḥ |
Ablative | sūryavikāsinaḥ | sūryavikāsibhyām | sūryavikāsibhyaḥ |
Genitive | sūryavikāsinaḥ | sūryavikāsinoḥ | sūryavikāsinām |
Locative | sūryavikāsini | sūryavikāsinoḥ | sūryavikāsiṣu |