Declension table of ?sūpasaṃsṛṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūpasaṃsṛṣṭam | sūpasaṃsṛṣṭe | sūpasaṃsṛṣṭāni |
Vocative | sūpasaṃsṛṣṭa | sūpasaṃsṛṣṭe | sūpasaṃsṛṣṭāni |
Accusative | sūpasaṃsṛṣṭam | sūpasaṃsṛṣṭe | sūpasaṃsṛṣṭāni |
Instrumental | sūpasaṃsṛṣṭena | sūpasaṃsṛṣṭābhyām | sūpasaṃsṛṣṭaiḥ |
Dative | sūpasaṃsṛṣṭāya | sūpasaṃsṛṣṭābhyām | sūpasaṃsṛṣṭebhyaḥ |
Ablative | sūpasaṃsṛṣṭāt | sūpasaṃsṛṣṭābhyām | sūpasaṃsṛṣṭebhyaḥ |
Genitive | sūpasaṃsṛṣṭasya | sūpasaṃsṛṣṭayoḥ | sūpasaṃsṛṣṭānām |
Locative | sūpasaṃsṛṣṭe | sūpasaṃsṛṣṭayoḥ | sūpasaṃsṛṣṭeṣu |