Declension table of ?sutuṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sutuṣṭam | sutuṣṭe | sutuṣṭāni |
Vocative | sutuṣṭa | sutuṣṭe | sutuṣṭāni |
Accusative | sutuṣṭam | sutuṣṭe | sutuṣṭāni |
Instrumental | sutuṣṭena | sutuṣṭābhyām | sutuṣṭaiḥ |
Dative | sutuṣṭāya | sutuṣṭābhyām | sutuṣṭebhyaḥ |
Ablative | sutuṣṭāt | sutuṣṭābhyām | sutuṣṭebhyaḥ |
Genitive | sutuṣṭasya | sutuṣṭayoḥ | sutuṣṭānām |
Locative | sutuṣṭe | sutuṣṭayoḥ | sutuṣṭeṣu |