Declension table of ?sutrātaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sutrātam | sutrāte | sutrātāni |
Vocative | sutrāta | sutrāte | sutrātāni |
Accusative | sutrātam | sutrāte | sutrātāni |
Instrumental | sutrātena | sutrātābhyām | sutrātaiḥ |
Dative | sutrātāya | sutrātābhyām | sutrātebhyaḥ |
Ablative | sutrātāt | sutrātābhyām | sutrātebhyaḥ |
Genitive | sutrātasya | sutrātayoḥ | sutrātānām |
Locative | sutrāte | sutrātayoḥ | sutrāteṣu |