Declension table of ?sutīrthya

Deva

NeuterSingularDualPlural
Nominativesutīrthyam sutīrthye sutīrthyāni
Vocativesutīrthya sutīrthye sutīrthyāni
Accusativesutīrthyam sutīrthye sutīrthyāni
Instrumentalsutīrthyena sutīrthyābhyām sutīrthyaiḥ
Dativesutīrthyāya sutīrthyābhyām sutīrthyebhyaḥ
Ablativesutīrthyāt sutīrthyābhyām sutīrthyebhyaḥ
Genitivesutīrthyasya sutīrthyayoḥ sutīrthyānām
Locativesutīrthye sutīrthyayoḥ sutīrthyeṣu

Compound sutīrthya -

Adverb -sutīrthyam -sutīrthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria