Declension table of ?sutavatsalaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sutavatsalam | sutavatsale | sutavatsalāni |
Vocative | sutavatsala | sutavatsale | sutavatsalāni |
Accusative | sutavatsalam | sutavatsale | sutavatsalāni |
Instrumental | sutavatsalena | sutavatsalābhyām | sutavatsalaiḥ |
Dative | sutavatsalāya | sutavatsalābhyām | sutavatsalebhyaḥ |
Ablative | sutavatsalāt | sutavatsalābhyām | sutavatsalebhyaḥ |
Genitive | sutavatsalasya | sutavatsalayoḥ | sutavatsalānām |
Locative | sutavatsale | sutavatsalayoḥ | sutavatsaleṣu |