Declension table of ?sutarpitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sutarpitam | sutarpite | sutarpitāni |
Vocative | sutarpita | sutarpite | sutarpitāni |
Accusative | sutarpitam | sutarpite | sutarpitāni |
Instrumental | sutarpitena | sutarpitābhyām | sutarpitaiḥ |
Dative | sutarpitāya | sutarpitābhyām | sutarpitebhyaḥ |
Ablative | sutarpitāt | sutarpitābhyām | sutarpitebhyaḥ |
Genitive | sutarpitasya | sutarpitayoḥ | sutarpitānām |
Locative | sutarpite | sutarpitayoḥ | sutarpiteṣu |