Declension table of ?sutāsutaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sutāsutam | sutāsute | sutāsutāni |
Vocative | sutāsuta | sutāsute | sutāsutāni |
Accusative | sutāsutam | sutāsute | sutāsutāni |
Instrumental | sutāsutena | sutāsutābhyām | sutāsutaiḥ |
Dative | sutāsutāya | sutāsutābhyām | sutāsutebhyaḥ |
Ablative | sutāsutāt | sutāsutābhyām | sutāsutebhyaḥ |
Genitive | sutāsutasya | sutāsutayoḥ | sutāsutānām |
Locative | sutāsute | sutāsutayoḥ | sutāsuteṣu |