Declension table of ?sutāna

Deva

NeuterSingularDualPlural
Nominativesutānam sutāne sutānāni
Vocativesutāna sutāne sutānāni
Accusativesutānam sutāne sutānāni
Instrumentalsutānena sutānābhyām sutānaiḥ
Dativesutānāya sutānābhyām sutānebhyaḥ
Ablativesutānāt sutānābhyām sutānebhyaḥ
Genitivesutānasya sutānayoḥ sutānānām
Locativesutāne sutānayoḥ sutāneṣu

Compound sutāna -

Adverb -sutānam -sutānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria